Śrīkoṣa
Chapter 50

Verse 50.120

तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥