Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.14
Previous
Next
Original
आदिव्यूहस्य(व्यूढस्य F.) देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥
Previous Verse
Next Verse