Śrīkoṣa
Chapter 50

Verse 50.125

कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥