Śrīkoṣa
Chapter 50

Verse 50.128

शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥