Śrīkoṣa
Chapter 50

Verse 50.131

दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः(भीतिविमोचनः I.) ॥ 153 ॥