Śrīkoṣa
Chapter 50

Verse 50.132

सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥