Śrīkoṣa
Chapter 50

Verse 50.133

अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥