Śrīkoṣa
Chapter 50

Verse 50.137

वरदा भुवनेशाना वनिता(भुवनेशानामीडिता I.) च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥