Śrīkoṣa
Chapter 50

Verse 50.140

मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥