Śrīkoṣa
Chapter 50

Verse 50.141

मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥