Śrīkoṣa
Chapter 50

Verse 50.142

लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥