Śrīkoṣa
Chapter 50

Verse 50.145

अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद्‌ द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥