Śrīkoṣa
Chapter 50

Verse 50.147

पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥