Śrīkoṣa
Chapter 50

Verse 50.149

आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥