Śrīkoṣa
Chapter 50

Verse 50.154

नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥