Śrīkoṣa
Chapter 50

Verse 50.157

प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥