Śrīkoṣa
Chapter 50

Verse 50.159

मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥