Śrīkoṣa
Chapter 6

Verse 6.18

अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥