Śrīkoṣa
Chapter 50

Verse 50.161

व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥