Śrīkoṣa
Chapter 50

Verse 50.163

आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥