Śrīkoṣa
Chapter 50

Verse 50.164

प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥