Śrīkoṣa
Chapter 50

Verse 50.166

पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥