Śrīkoṣa
Chapter 50

Verse 50.168

दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥