Śrīkoṣa
Chapter 6

Verse 6.19

महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥