Śrīkoṣa
Chapter 50

Verse 50.174

सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥