Śrīkoṣa
Chapter 50

Verse 50.176

धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥