Śrīkoṣa
Chapter 6

Verse 6.20

महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥