Śrīkoṣa
Chapter 50

Verse 50.181

कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥