Śrīkoṣa
Chapter 50

Verse 50.184

यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥