Śrīkoṣa
Chapter 50

Verse 50.185

यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥