Śrīkoṣa
Chapter 50

Verse 50.198

समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥