Śrīkoṣa
Chapter 50

Verse 50.199

एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥