Śrīkoṣa
Chapter 50

Verse 50.201

मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥