Śrīkoṣa
Chapter 50

Verse 50.202

लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥