Śrīkoṣa
Chapter 50

Verse 50.203

आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥