Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 50
Verse 50.204
Previous
Next
Original
श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया॥
Previous Verse
Next Verse