Śrīkoṣa
Chapter 6

Verse 6.23

तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥