Śrīkoṣa
Chapter 51

Verse 51.1

नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते।
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः ॥ 2 ॥