Śrīkoṣa
Chapter 51

Verse 51.13

शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ॥ 14 ॥