Śrīkoṣa
Chapter 51

Verse 51.19

करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ॥ 20 ॥