Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 51
Verse 51.21
Previous
Next
Original
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ॥ 22 ॥
Previous Verse
Next Verse