Śrīkoṣa
Chapter 51

Verse 51.22

आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ॥ 23 ॥