Śrīkoṣa
Chapter 51

Verse 51.23

मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ॥ 24 ॥