Śrīkoṣa
Chapter 51

Verse 51.27

तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ॥ 28 ॥