Śrīkoṣa
Chapter 52

Verse 52.3

अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ॥ 3 ॥