Śrīkoṣa
Chapter 52

Verse 52.4

चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ॥ 4 ॥