Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 52
Verse 52.5
Previous
Next
Original
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ॥ 5 ॥
Previous Verse
Next Verse