Śrīkoṣa
Chapter 52

Verse 52.6

स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ॥ 6 ॥