Śrīkoṣa
Chapter 52

Verse 52.7

आह्निकाध्याययोश्चैव शास्त्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ॥ 7 ॥