Śrīkoṣa
Chapter 52

Verse 52.8

लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ॥ 8 ॥